Declension table of ?mīmāṃsānyāyaratnākara

Deva

MasculineSingularDualPlural
Nominativemīmāṃsānyāyaratnākaraḥ mīmāṃsānyāyaratnākarau mīmāṃsānyāyaratnākarāḥ
Vocativemīmāṃsānyāyaratnākara mīmāṃsānyāyaratnākarau mīmāṃsānyāyaratnākarāḥ
Accusativemīmāṃsānyāyaratnākaram mīmāṃsānyāyaratnākarau mīmāṃsānyāyaratnākarān
Instrumentalmīmāṃsānyāyaratnākareṇa mīmāṃsānyāyaratnākarābhyām mīmāṃsānyāyaratnākaraiḥ mīmāṃsānyāyaratnākarebhiḥ
Dativemīmāṃsānyāyaratnākarāya mīmāṃsānyāyaratnākarābhyām mīmāṃsānyāyaratnākarebhyaḥ
Ablativemīmāṃsānyāyaratnākarāt mīmāṃsānyāyaratnākarābhyām mīmāṃsānyāyaratnākarebhyaḥ
Genitivemīmāṃsānyāyaratnākarasya mīmāṃsānyāyaratnākarayoḥ mīmāṃsānyāyaratnākarāṇām
Locativemīmāṃsānyāyaratnākare mīmāṃsānyāyaratnākarayoḥ mīmāṃsānyāyaratnākareṣu

Compound mīmāṃsānyāyaratnākara -

Adverb -mīmāṃsānyāyaratnākaram -mīmāṃsānyāyaratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria