Declension table of mīmāṃsānyāya

Deva

MasculineSingularDualPlural
Nominativemīmāṃsānyāyaḥ mīmāṃsānyāyau mīmāṃsānyāyāḥ
Vocativemīmāṃsānyāya mīmāṃsānyāyau mīmāṃsānyāyāḥ
Accusativemīmāṃsānyāyam mīmāṃsānyāyau mīmāṃsānyāyān
Instrumentalmīmāṃsānyāyena mīmāṃsānyāyābhyām mīmāṃsānyāyaiḥ mīmāṃsānyāyebhiḥ
Dativemīmāṃsānyāyāya mīmāṃsānyāyābhyām mīmāṃsānyāyebhyaḥ
Ablativemīmāṃsānyāyāt mīmāṃsānyāyābhyām mīmāṃsānyāyebhyaḥ
Genitivemīmāṃsānyāyasya mīmāṃsānyāyayoḥ mīmāṃsānyāyānām
Locativemīmāṃsānyāye mīmāṃsānyāyayoḥ mīmāṃsānyāyeṣu

Compound mīmāṃsānyāya -

Adverb -mīmāṃsānyāyam -mīmāṃsānyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria