Declension table of ?mīmāṃsānayavivekaśaṅkādīpikā

Deva

FeminineSingularDualPlural
Nominativemīmāṃsānayavivekaśaṅkādīpikā mīmāṃsānayavivekaśaṅkādīpike mīmāṃsānayavivekaśaṅkādīpikāḥ
Vocativemīmāṃsānayavivekaśaṅkādīpike mīmāṃsānayavivekaśaṅkādīpike mīmāṃsānayavivekaśaṅkādīpikāḥ
Accusativemīmāṃsānayavivekaśaṅkādīpikām mīmāṃsānayavivekaśaṅkādīpike mīmāṃsānayavivekaśaṅkādīpikāḥ
Instrumentalmīmāṃsānayavivekaśaṅkādīpikayā mīmāṃsānayavivekaśaṅkādīpikābhyām mīmāṃsānayavivekaśaṅkādīpikābhiḥ
Dativemīmāṃsānayavivekaśaṅkādīpikāyai mīmāṃsānayavivekaśaṅkādīpikābhyām mīmāṃsānayavivekaśaṅkādīpikābhyaḥ
Ablativemīmāṃsānayavivekaśaṅkādīpikāyāḥ mīmāṃsānayavivekaśaṅkādīpikābhyām mīmāṃsānayavivekaśaṅkādīpikābhyaḥ
Genitivemīmāṃsānayavivekaśaṅkādīpikāyāḥ mīmāṃsānayavivekaśaṅkādīpikayoḥ mīmāṃsānayavivekaśaṅkādīpikānām
Locativemīmāṃsānayavivekaśaṅkādīpikāyām mīmāṃsānayavivekaśaṅkādīpikayoḥ mīmāṃsānayavivekaśaṅkādīpikāsu

Adverb -mīmāṃsānayavivekaśaṅkādīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria