Declension table of ?mīmāṃsānayavivekālaṅkāra

Deva

MasculineSingularDualPlural
Nominativemīmāṃsānayavivekālaṅkāraḥ mīmāṃsānayavivekālaṅkārau mīmāṃsānayavivekālaṅkārāḥ
Vocativemīmāṃsānayavivekālaṅkāra mīmāṃsānayavivekālaṅkārau mīmāṃsānayavivekālaṅkārāḥ
Accusativemīmāṃsānayavivekālaṅkāram mīmāṃsānayavivekālaṅkārau mīmāṃsānayavivekālaṅkārān
Instrumentalmīmāṃsānayavivekālaṅkāreṇa mīmāṃsānayavivekālaṅkārābhyām mīmāṃsānayavivekālaṅkāraiḥ mīmāṃsānayavivekālaṅkārebhiḥ
Dativemīmāṃsānayavivekālaṅkārāya mīmāṃsānayavivekālaṅkārābhyām mīmāṃsānayavivekālaṅkārebhyaḥ
Ablativemīmāṃsānayavivekālaṅkārāt mīmāṃsānayavivekālaṅkārābhyām mīmāṃsānayavivekālaṅkārebhyaḥ
Genitivemīmāṃsānayavivekālaṅkārasya mīmāṃsānayavivekālaṅkārayoḥ mīmāṃsānayavivekālaṅkārāṇām
Locativemīmāṃsānayavivekālaṅkāre mīmāṃsānayavivekālaṅkārayoḥ mīmāṃsānayavivekālaṅkāreṣu

Compound mīmāṃsānayavivekālaṅkāra -

Adverb -mīmāṃsānayavivekālaṅkāram -mīmāṃsānayavivekālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria