Declension table of ?mīmāṃsākṛt

Deva

MasculineSingularDualPlural
Nominativemīmāṃsākṛt mīmāṃsākṛtau mīmāṃsākṛtaḥ
Vocativemīmāṃsākṛt mīmāṃsākṛtau mīmāṃsākṛtaḥ
Accusativemīmāṃsākṛtam mīmāṃsākṛtau mīmāṃsākṛtaḥ
Instrumentalmīmāṃsākṛtā mīmāṃsākṛdbhyām mīmāṃsākṛdbhiḥ
Dativemīmāṃsākṛte mīmāṃsākṛdbhyām mīmāṃsākṛdbhyaḥ
Ablativemīmāṃsākṛtaḥ mīmāṃsākṛdbhyām mīmāṃsākṛdbhyaḥ
Genitivemīmāṃsākṛtaḥ mīmāṃsākṛtoḥ mīmāṃsākṛtām
Locativemīmāṃsākṛti mīmāṃsākṛtoḥ mīmāṃsākṛtsu

Compound mīmāṃsākṛt -

Adverb -mīmāṃsākṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria