Declension table of ?mīmāṃsādhikaraṇamālāṭīkā

Deva

FeminineSingularDualPlural
Nominativemīmāṃsādhikaraṇamālāṭīkā mīmāṃsādhikaraṇamālāṭīke mīmāṃsādhikaraṇamālāṭīkāḥ
Vocativemīmāṃsādhikaraṇamālāṭīke mīmāṃsādhikaraṇamālāṭīke mīmāṃsādhikaraṇamālāṭīkāḥ
Accusativemīmāṃsādhikaraṇamālāṭīkām mīmāṃsādhikaraṇamālāṭīke mīmāṃsādhikaraṇamālāṭīkāḥ
Instrumentalmīmāṃsādhikaraṇamālāṭīkayā mīmāṃsādhikaraṇamālāṭīkābhyām mīmāṃsādhikaraṇamālāṭīkābhiḥ
Dativemīmāṃsādhikaraṇamālāṭīkāyai mīmāṃsādhikaraṇamālāṭīkābhyām mīmāṃsādhikaraṇamālāṭīkābhyaḥ
Ablativemīmāṃsādhikaraṇamālāṭīkāyāḥ mīmāṃsādhikaraṇamālāṭīkābhyām mīmāṃsādhikaraṇamālāṭīkābhyaḥ
Genitivemīmāṃsādhikaraṇamālāṭīkāyāḥ mīmāṃsādhikaraṇamālāṭīkayoḥ mīmāṃsādhikaraṇamālāṭīkānām
Locativemīmāṃsādhikaraṇamālāṭīkāyām mīmāṃsādhikaraṇamālāṭīkayoḥ mīmāṃsādhikaraṇamālāṭīkāsu

Adverb -mīmāṃsādhikaraṇamālāṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria