Declension table of ?mīmāṃsādhikaraṇa

Deva

NeuterSingularDualPlural
Nominativemīmāṃsādhikaraṇam mīmāṃsādhikaraṇe mīmāṃsādhikaraṇāni
Vocativemīmāṃsādhikaraṇa mīmāṃsādhikaraṇe mīmāṃsādhikaraṇāni
Accusativemīmāṃsādhikaraṇam mīmāṃsādhikaraṇe mīmāṃsādhikaraṇāni
Instrumentalmīmāṃsādhikaraṇena mīmāṃsādhikaraṇābhyām mīmāṃsādhikaraṇaiḥ
Dativemīmāṃsādhikaraṇāya mīmāṃsādhikaraṇābhyām mīmāṃsādhikaraṇebhyaḥ
Ablativemīmāṃsādhikaraṇāt mīmāṃsādhikaraṇābhyām mīmāṃsādhikaraṇebhyaḥ
Genitivemīmāṃsādhikaraṇasya mīmāṃsādhikaraṇayoḥ mīmāṃsādhikaraṇānām
Locativemīmāṃsādhikaraṇe mīmāṃsādhikaraṇayoḥ mīmāṃsādhikaraṇeṣu

Compound mīmāṃsādhikaraṇa -

Adverb -mīmāṃsādhikaraṇam -mīmāṃsādhikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria