Declension table of ?mīlitā

Deva

FeminineSingularDualPlural
Nominativemīlitā mīlite mīlitāḥ
Vocativemīlite mīlite mīlitāḥ
Accusativemīlitām mīlite mīlitāḥ
Instrumentalmīlitayā mīlitābhyām mīlitābhiḥ
Dativemīlitāyai mīlitābhyām mīlitābhyaḥ
Ablativemīlitāyāḥ mīlitābhyām mīlitābhyaḥ
Genitivemīlitāyāḥ mīlitayoḥ mīlitānām
Locativemīlitāyām mīlitayoḥ mīlitāsu

Adverb -mīlitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria