Declension table of ?mīlita

Deva

MasculineSingularDualPlural
Nominativemīlitaḥ mīlitau mīlitāḥ
Vocativemīlita mīlitau mīlitāḥ
Accusativemīlitam mīlitau mīlitān
Instrumentalmīlitena mīlitābhyām mīlitaiḥ mīlitebhiḥ
Dativemīlitāya mīlitābhyām mīlitebhyaḥ
Ablativemīlitāt mīlitābhyām mīlitebhyaḥ
Genitivemīlitasya mīlitayoḥ mīlitānām
Locativemīlite mīlitayoḥ mīliteṣu

Compound mīlita -

Adverb -mīlitam -mīlitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria