Declension table of ?mīḍhvas

Deva

NeuterSingularDualPlural
Nominativemīḍhvat mīḍhuṣī mīḍhvāṃsi
Vocativemīḍhvat mīḍhuṣī mīḍhvāṃsi
Accusativemīḍhvat mīḍhuṣī mīḍhvāṃsi
Instrumentalmīḍhuṣā mīḍhvadbhyām mīḍhvadbhiḥ
Dativemīḍhuṣe mīḍhvadbhyām mīḍhvadbhyaḥ
Ablativemīḍhuṣaḥ mīḍhvadbhyām mīḍhvadbhyaḥ
Genitivemīḍhuṣaḥ mīḍhuṣoḥ mīḍhuṣām
Locativemīḍhuṣi mīḍhuṣoḥ mīḍhvatsu

Compound mīḍhvat -

Adverb -mīḍhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria