Declension table of ?mīḍhuṣtamā

Deva

FeminineSingularDualPlural
Nominativemīḍhuṣtamā mīḍhuṣtame mīḍhuṣtamāḥ
Vocativemīḍhuṣtame mīḍhuṣtame mīḍhuṣtamāḥ
Accusativemīḍhuṣtamām mīḍhuṣtame mīḍhuṣtamāḥ
Instrumentalmīḍhuṣtamayā mīḍhuṣtamābhyām mīḍhuṣtamābhiḥ
Dativemīḍhuṣtamāyai mīḍhuṣtamābhyām mīḍhuṣtamābhyaḥ
Ablativemīḍhuṣtamāyāḥ mīḍhuṣtamābhyām mīḍhuṣtamābhyaḥ
Genitivemīḍhuṣtamāyāḥ mīḍhuṣtamayoḥ mīḍhuṣtamānām
Locativemīḍhuṣtamāyām mīḍhuṣtamayoḥ mīḍhuṣtamāsu

Adverb -mīḍhuṣtamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria