Declension table of ?mīḍhuṣtama

Deva

NeuterSingularDualPlural
Nominativemīḍhuṣtamam mīḍhuṣtame mīḍhuṣtamāni
Vocativemīḍhuṣtama mīḍhuṣtame mīḍhuṣtamāni
Accusativemīḍhuṣtamam mīḍhuṣtame mīḍhuṣtamāni
Instrumentalmīḍhuṣtamena mīḍhuṣtamābhyām mīḍhuṣtamaiḥ
Dativemīḍhuṣtamāya mīḍhuṣtamābhyām mīḍhuṣtamebhyaḥ
Ablativemīḍhuṣtamāt mīḍhuṣtamābhyām mīḍhuṣtamebhyaḥ
Genitivemīḍhuṣtamasya mīḍhuṣtamayoḥ mīḍhuṣtamānām
Locativemīḍhuṣtame mīḍhuṣtamayoḥ mīḍhuṣtameṣu

Compound mīḍhuṣtama -

Adverb -mīḍhuṣtamam -mīḍhuṣtamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria