Declension table of ?mīḍhuṣtama

Deva

MasculineSingularDualPlural
Nominativemīḍhuṣtamaḥ mīḍhuṣtamau mīḍhuṣtamāḥ
Vocativemīḍhuṣtama mīḍhuṣtamau mīḍhuṣtamāḥ
Accusativemīḍhuṣtamam mīḍhuṣtamau mīḍhuṣtamān
Instrumentalmīḍhuṣtamena mīḍhuṣtamābhyām mīḍhuṣtamaiḥ mīḍhuṣtamebhiḥ
Dativemīḍhuṣtamāya mīḍhuṣtamābhyām mīḍhuṣtamebhyaḥ
Ablativemīḍhuṣtamāt mīḍhuṣtamābhyām mīḍhuṣtamebhyaḥ
Genitivemīḍhuṣtamasya mīḍhuṣtamayoḥ mīḍhuṣtamānām
Locativemīḍhuṣtame mīḍhuṣtamayoḥ mīḍhuṣtameṣu

Compound mīḍhuṣtama -

Adverb -mīḍhuṣtamam -mīḍhuṣtamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria