Declension table of ?mīḍhuṣmat

Deva

NeuterSingularDualPlural
Nominativemīḍhuṣmat mīḍhuṣmantī mīḍhuṣmatī mīḍhuṣmanti
Vocativemīḍhuṣmat mīḍhuṣmantī mīḍhuṣmatī mīḍhuṣmanti
Accusativemīḍhuṣmat mīḍhuṣmantī mīḍhuṣmatī mīḍhuṣmanti
Instrumentalmīḍhuṣmatā mīḍhuṣmadbhyām mīḍhuṣmadbhiḥ
Dativemīḍhuṣmate mīḍhuṣmadbhyām mīḍhuṣmadbhyaḥ
Ablativemīḍhuṣmataḥ mīḍhuṣmadbhyām mīḍhuṣmadbhyaḥ
Genitivemīḍhuṣmataḥ mīḍhuṣmatoḥ mīḍhuṣmatām
Locativemīḍhuṣmati mīḍhuṣmatoḥ mīḍhuṣmatsu

Adverb -mīḍhuṣmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria