Declension table of ?mīḍhuṣa

Deva

MasculineSingularDualPlural
Nominativemīḍhuṣaḥ mīḍhuṣau mīḍhuṣāḥ
Vocativemīḍhuṣa mīḍhuṣau mīḍhuṣāḥ
Accusativemīḍhuṣam mīḍhuṣau mīḍhuṣān
Instrumentalmīḍhuṣeṇa mīḍhuṣābhyām mīḍhuṣaiḥ mīḍhuṣebhiḥ
Dativemīḍhuṣāya mīḍhuṣābhyām mīḍhuṣebhyaḥ
Ablativemīḍhuṣāt mīḍhuṣābhyām mīḍhuṣebhyaḥ
Genitivemīḍhuṣasya mīḍhuṣayoḥ mīḍhuṣāṇām
Locativemīḍhuṣe mīḍhuṣayoḥ mīḍhuṣeṣu

Compound mīḍhuṣa -

Adverb -mīḍhuṣam -mīḍhuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria