Declension table of ?mihiradatta

Deva

MasculineSingularDualPlural
Nominativemihiradattaḥ mihiradattau mihiradattāḥ
Vocativemihiradatta mihiradattau mihiradattāḥ
Accusativemihiradattam mihiradattau mihiradattān
Instrumentalmihiradattena mihiradattābhyām mihiradattaiḥ mihiradattebhiḥ
Dativemihiradattāya mihiradattābhyām mihiradattebhyaḥ
Ablativemihiradattāt mihiradattābhyām mihiradattebhyaḥ
Genitivemihiradattasya mihiradattayoḥ mihiradattānām
Locativemihiradatte mihiradattayoḥ mihiradatteṣu

Compound mihiradatta -

Adverb -mihiradattam -mihiradattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria