Declension table of ?micitā

Deva

FeminineSingularDualPlural
Nominativemicitā micite micitāḥ
Vocativemicite micite micitāḥ
Accusativemicitām micite micitāḥ
Instrumentalmicitayā micitābhyām micitābhiḥ
Dativemicitāyai micitābhyām micitābhyaḥ
Ablativemicitāyāḥ micitābhyām micitābhyaḥ
Genitivemicitāyāḥ micitayoḥ micitānām
Locativemicitāyām micitayoḥ micitāsu

Adverb -micitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria