Declension table of ?micchaka

Deva

MasculineSingularDualPlural
Nominativemicchakaḥ micchakau micchakāḥ
Vocativemicchaka micchakau micchakāḥ
Accusativemicchakam micchakau micchakān
Instrumentalmicchakena micchakābhyām micchakaiḥ micchakebhiḥ
Dativemicchakāya micchakābhyām micchakebhyaḥ
Ablativemicchakāt micchakābhyām micchakebhyaḥ
Genitivemicchakasya micchakayoḥ micchakānām
Locativemicchake micchakayoḥ micchakeṣu

Compound micchaka -

Adverb -micchakam -micchakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria