Declension table of ?miṣi

Deva

FeminineSingularDualPlural
Nominativemiṣiḥ miṣī miṣayaḥ
Vocativemiṣe miṣī miṣayaḥ
Accusativemiṣim miṣī miṣīḥ
Instrumentalmiṣyā miṣibhyām miṣibhiḥ
Dativemiṣyai miṣaye miṣibhyām miṣibhyaḥ
Ablativemiṣyāḥ miṣeḥ miṣibhyām miṣibhyaḥ
Genitivemiṣyāḥ miṣeḥ miṣyoḥ miṣīṇām
Locativemiṣyām miṣau miṣyoḥ miṣiṣu

Compound miṣi -

Adverb -miṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria