Declension table of ?miṣṭavākyā

Deva

FeminineSingularDualPlural
Nominativemiṣṭavākyā miṣṭavākye miṣṭavākyāḥ
Vocativemiṣṭavākye miṣṭavākye miṣṭavākyāḥ
Accusativemiṣṭavākyām miṣṭavākye miṣṭavākyāḥ
Instrumentalmiṣṭavākyayā miṣṭavākyābhyām miṣṭavākyābhiḥ
Dativemiṣṭavākyāyai miṣṭavākyābhyām miṣṭavākyābhyaḥ
Ablativemiṣṭavākyāyāḥ miṣṭavākyābhyām miṣṭavākyābhyaḥ
Genitivemiṣṭavākyāyāḥ miṣṭavākyayoḥ miṣṭavākyānām
Locativemiṣṭavākyāyām miṣṭavākyayoḥ miṣṭavākyāsu

Adverb -miṣṭavākyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria