Declension table of ?miṣṭavākya

Deva

NeuterSingularDualPlural
Nominativemiṣṭavākyam miṣṭavākye miṣṭavākyāni
Vocativemiṣṭavākya miṣṭavākye miṣṭavākyāni
Accusativemiṣṭavākyam miṣṭavākye miṣṭavākyāni
Instrumentalmiṣṭavākyena miṣṭavākyābhyām miṣṭavākyaiḥ
Dativemiṣṭavākyāya miṣṭavākyābhyām miṣṭavākyebhyaḥ
Ablativemiṣṭavākyāt miṣṭavākyābhyām miṣṭavākyebhyaḥ
Genitivemiṣṭavākyasya miṣṭavākyayoḥ miṣṭavākyānām
Locativemiṣṭavākye miṣṭavākyayoḥ miṣṭavākyeṣu

Compound miṣṭavākya -

Adverb -miṣṭavākyam -miṣṭavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria