Declension table of ?miṣṭavākya

Deva

MasculineSingularDualPlural
Nominativemiṣṭavākyaḥ miṣṭavākyau miṣṭavākyāḥ
Vocativemiṣṭavākya miṣṭavākyau miṣṭavākyāḥ
Accusativemiṣṭavākyam miṣṭavākyau miṣṭavākyān
Instrumentalmiṣṭavākyena miṣṭavākyābhyām miṣṭavākyaiḥ miṣṭavākyebhiḥ
Dativemiṣṭavākyāya miṣṭavākyābhyām miṣṭavākyebhyaḥ
Ablativemiṣṭavākyāt miṣṭavākyābhyām miṣṭavākyebhyaḥ
Genitivemiṣṭavākyasya miṣṭavākyayoḥ miṣṭavākyānām
Locativemiṣṭavākye miṣṭavākyayoḥ miṣṭavākyeṣu

Compound miṣṭavākya -

Adverb -miṣṭavākyam -miṣṭavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria