Declension table of ?miṣṭatā

Deva

FeminineSingularDualPlural
Nominativemiṣṭatā miṣṭate miṣṭatāḥ
Vocativemiṣṭate miṣṭate miṣṭatāḥ
Accusativemiṣṭatām miṣṭate miṣṭatāḥ
Instrumentalmiṣṭatayā miṣṭatābhyām miṣṭatābhiḥ
Dativemiṣṭatāyai miṣṭatābhyām miṣṭatābhyaḥ
Ablativemiṣṭatāyāḥ miṣṭatābhyām miṣṭatābhyaḥ
Genitivemiṣṭatāyāḥ miṣṭatayoḥ miṣṭatānām
Locativemiṣṭatāyām miṣṭatayoḥ miṣṭatāsu

Adverb -miṣṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria