Declension table of ?miṣṭapācaka

Deva

MasculineSingularDualPlural
Nominativemiṣṭapācakaḥ miṣṭapācakau miṣṭapācakāḥ
Vocativemiṣṭapācaka miṣṭapācakau miṣṭapācakāḥ
Accusativemiṣṭapācakam miṣṭapācakau miṣṭapācakān
Instrumentalmiṣṭapācakena miṣṭapācakābhyām miṣṭapācakaiḥ miṣṭapācakebhiḥ
Dativemiṣṭapācakāya miṣṭapācakābhyām miṣṭapācakebhyaḥ
Ablativemiṣṭapācakāt miṣṭapācakābhyām miṣṭapācakebhyaḥ
Genitivemiṣṭapācakasya miṣṭapācakayoḥ miṣṭapācakānām
Locativemiṣṭapācake miṣṭapācakayoḥ miṣṭapācakeṣu

Compound miṣṭapācaka -

Adverb -miṣṭapācakam -miṣṭapācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria