Declension table of ?miṣṭanimbū

Deva

FeminineSingularDualPlural
Nominativemiṣṭanimbūḥ miṣṭanimbvau miṣṭanimbvaḥ
Vocativemiṣṭanimbu miṣṭanimbvau miṣṭanimbvaḥ
Accusativemiṣṭanimbūm miṣṭanimbvau miṣṭanimbūḥ
Instrumentalmiṣṭanimbvā miṣṭanimbūbhyām miṣṭanimbūbhiḥ
Dativemiṣṭanimbvai miṣṭanimbūbhyām miṣṭanimbūbhyaḥ
Ablativemiṣṭanimbvāḥ miṣṭanimbūbhyām miṣṭanimbūbhyaḥ
Genitivemiṣṭanimbvāḥ miṣṭanimbvoḥ miṣṭanimbūnām
Locativemiṣṭanimbvām miṣṭanimbvoḥ miṣṭanimbūṣu

Compound miṣṭanimbu - miṣṭanimbū -

Adverb -miṣṭanimbu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria