Declension table of ?miṣṭakartṛ

Deva

MasculineSingularDualPlural
Nominativemiṣṭakartā miṣṭakartārau miṣṭakartāraḥ
Vocativemiṣṭakartaḥ miṣṭakartārau miṣṭakartāraḥ
Accusativemiṣṭakartāram miṣṭakartārau miṣṭakartṝn
Instrumentalmiṣṭakartrā miṣṭakartṛbhyām miṣṭakartṛbhiḥ
Dativemiṣṭakartre miṣṭakartṛbhyām miṣṭakartṛbhyaḥ
Ablativemiṣṭakartuḥ miṣṭakartṛbhyām miṣṭakartṛbhyaḥ
Genitivemiṣṭakartuḥ miṣṭakartroḥ miṣṭakartṝṇām
Locativemiṣṭakartari miṣṭakartroḥ miṣṭakartṛṣu

Compound miṣṭakartṛ -

Adverb -miṣṭakartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria