Declension table of ?miṣṭabhuj

Deva

NeuterSingularDualPlural
Nominativemiṣṭabhuk miṣṭabhujī miṣṭabhuñji
Vocativemiṣṭabhuk miṣṭabhujī miṣṭabhuñji
Accusativemiṣṭabhuk miṣṭabhujī miṣṭabhuñji
Instrumentalmiṣṭabhujā miṣṭabhugbhyām miṣṭabhugbhiḥ
Dativemiṣṭabhuje miṣṭabhugbhyām miṣṭabhugbhyaḥ
Ablativemiṣṭabhujaḥ miṣṭabhugbhyām miṣṭabhugbhyaḥ
Genitivemiṣṭabhujaḥ miṣṭabhujoḥ miṣṭabhujām
Locativemiṣṭabhuji miṣṭabhujoḥ miṣṭabhukṣu

Compound miṣṭabhuk -

Adverb -miṣṭabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria