Declension table of ?miṣṭabhuj

Deva

MasculineSingularDualPlural
Nominativemiṣṭabhuk miṣṭabhujau miṣṭabhujaḥ
Vocativemiṣṭabhuk miṣṭabhujau miṣṭabhujaḥ
Accusativemiṣṭabhujam miṣṭabhujau miṣṭabhujaḥ
Instrumentalmiṣṭabhujā miṣṭabhugbhyām miṣṭabhugbhiḥ
Dativemiṣṭabhuje miṣṭabhugbhyām miṣṭabhugbhyaḥ
Ablativemiṣṭabhujaḥ miṣṭabhugbhyām miṣṭabhugbhyaḥ
Genitivemiṣṭabhujaḥ miṣṭabhujoḥ miṣṭabhujām
Locativemiṣṭabhuji miṣṭabhujoḥ miṣṭabhukṣu

Compound miṣṭabhuk -

Adverb -miṣṭabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria