Declension table of ?miṣṭabhojana

Deva

NeuterSingularDualPlural
Nominativemiṣṭabhojanam miṣṭabhojane miṣṭabhojanāni
Vocativemiṣṭabhojana miṣṭabhojane miṣṭabhojanāni
Accusativemiṣṭabhojanam miṣṭabhojane miṣṭabhojanāni
Instrumentalmiṣṭabhojanena miṣṭabhojanābhyām miṣṭabhojanaiḥ
Dativemiṣṭabhojanāya miṣṭabhojanābhyām miṣṭabhojanebhyaḥ
Ablativemiṣṭabhojanāt miṣṭabhojanābhyām miṣṭabhojanebhyaḥ
Genitivemiṣṭabhojanasya miṣṭabhojanayoḥ miṣṭabhojanānām
Locativemiṣṭabhojane miṣṭabhojanayoḥ miṣṭabhojaneṣu

Compound miṣṭabhojana -

Adverb -miṣṭabhojanam -miṣṭabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria