Declension table of ?miṣṭā

Deva

FeminineSingularDualPlural
Nominativemiṣṭā miṣṭe miṣṭāḥ
Vocativemiṣṭe miṣṭe miṣṭāḥ
Accusativemiṣṭām miṣṭe miṣṭāḥ
Instrumentalmiṣṭayā miṣṭābhyām miṣṭābhiḥ
Dativemiṣṭāyai miṣṭābhyām miṣṭābhyaḥ
Ablativemiṣṭāyāḥ miṣṭābhyām miṣṭābhyaḥ
Genitivemiṣṭāyāḥ miṣṭayoḥ miṣṭānām
Locativemiṣṭāyām miṣṭayoḥ miṣṭāsu

Adverb -miṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria