Declension table of ?miṇmiṇa

Deva

MasculineSingularDualPlural
Nominativemiṇmiṇaḥ miṇmiṇau miṇmiṇāḥ
Vocativemiṇmiṇa miṇmiṇau miṇmiṇāḥ
Accusativemiṇmiṇam miṇmiṇau miṇmiṇān
Instrumentalmiṇmiṇena miṇmiṇābhyām miṇmiṇaiḥ miṇmiṇebhiḥ
Dativemiṇmiṇāya miṇmiṇābhyām miṇmiṇebhyaḥ
Ablativemiṇmiṇāt miṇmiṇābhyām miṇmiṇebhyaḥ
Genitivemiṇmiṇasya miṇmiṇayoḥ miṇmiṇānām
Locativemiṇmiṇe miṇmiṇayoḥ miṇmiṇeṣu

Compound miṇmiṇa -

Adverb -miṇmiṇam -miṇmiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria