Declension table of ?methiṣṭha

Deva

NeuterSingularDualPlural
Nominativemethiṣṭham methiṣṭhe methiṣṭhāni
Vocativemethiṣṭha methiṣṭhe methiṣṭhāni
Accusativemethiṣṭham methiṣṭhe methiṣṭhāni
Instrumentalmethiṣṭhena methiṣṭhābhyām methiṣṭhaiḥ
Dativemethiṣṭhāya methiṣṭhābhyām methiṣṭhebhyaḥ
Ablativemethiṣṭhāt methiṣṭhābhyām methiṣṭhebhyaḥ
Genitivemethiṣṭhasya methiṣṭhayoḥ methiṣṭhānām
Locativemethiṣṭhe methiṣṭhayoḥ methiṣṭheṣu

Compound methiṣṭha -

Adverb -methiṣṭham -methiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria