Declension table of ?meruśikharadharakumārabhūta

Deva

MasculineSingularDualPlural
Nominativemeruśikharadharakumārabhūtaḥ meruśikharadharakumārabhūtau meruśikharadharakumārabhūtāḥ
Vocativemeruśikharadharakumārabhūta meruśikharadharakumārabhūtau meruśikharadharakumārabhūtāḥ
Accusativemeruśikharadharakumārabhūtam meruśikharadharakumārabhūtau meruśikharadharakumārabhūtān
Instrumentalmeruśikharadharakumārabhūtena meruśikharadharakumārabhūtābhyām meruśikharadharakumārabhūtaiḥ meruśikharadharakumārabhūtebhiḥ
Dativemeruśikharadharakumārabhūtāya meruśikharadharakumārabhūtābhyām meruśikharadharakumārabhūtebhyaḥ
Ablativemeruśikharadharakumārabhūtāt meruśikharadharakumārabhūtābhyām meruśikharadharakumārabhūtebhyaḥ
Genitivemeruśikharadharakumārabhūtasya meruśikharadharakumārabhūtayoḥ meruśikharadharakumārabhūtānām
Locativemeruśikharadharakumārabhūte meruśikharadharakumārabhūtayoḥ meruśikharadharakumārabhūteṣu

Compound meruśikharadharakumārabhūta -

Adverb -meruśikharadharakumārabhūtam -meruśikharadharakumārabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria