Declension table of ?meruśṛṅga

Deva

NeuterSingularDualPlural
Nominativemeruśṛṅgam meruśṛṅge meruśṛṅgāṇi
Vocativemeruśṛṅga meruśṛṅge meruśṛṅgāṇi
Accusativemeruśṛṅgam meruśṛṅge meruśṛṅgāṇi
Instrumentalmeruśṛṅgeṇa meruśṛṅgābhyām meruśṛṅgaiḥ
Dativemeruśṛṅgāya meruśṛṅgābhyām meruśṛṅgebhyaḥ
Ablativemeruśṛṅgāt meruśṛṅgābhyām meruśṛṅgebhyaḥ
Genitivemeruśṛṅgasya meruśṛṅgayoḥ meruśṛṅgāṇām
Locativemeruśṛṅge meruśṛṅgayoḥ meruśṛṅgeṣu

Compound meruśṛṅga -

Adverb -meruśṛṅgam -meruśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria