Declension table of ?merusarṣapa

Deva

MasculineSingularDualPlural
Nominativemerusarṣapaḥ merusarṣapau merusarṣapāḥ
Vocativemerusarṣapa merusarṣapau merusarṣapāḥ
Accusativemerusarṣapam merusarṣapau merusarṣapān
Instrumentalmerusarṣapeṇa merusarṣapābhyām merusarṣapaiḥ merusarṣapebhiḥ
Dativemerusarṣapāya merusarṣapābhyām merusarṣapebhyaḥ
Ablativemerusarṣapāt merusarṣapābhyām merusarṣapebhyaḥ
Genitivemerusarṣapasya merusarṣapayoḥ merusarṣapāṇām
Locativemerusarṣape merusarṣapayoḥ merusarṣapeṣu

Compound merusarṣapa -

Adverb -merusarṣapam -merusarṣapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria