Declension table of ?merusāvarṇitā

Deva

FeminineSingularDualPlural
Nominativemerusāvarṇitā merusāvarṇite merusāvarṇitāḥ
Vocativemerusāvarṇite merusāvarṇite merusāvarṇitāḥ
Accusativemerusāvarṇitām merusāvarṇite merusāvarṇitāḥ
Instrumentalmerusāvarṇitayā merusāvarṇitābhyām merusāvarṇitābhiḥ
Dativemerusāvarṇitāyai merusāvarṇitābhyām merusāvarṇitābhyaḥ
Ablativemerusāvarṇitāyāḥ merusāvarṇitābhyām merusāvarṇitābhyaḥ
Genitivemerusāvarṇitāyāḥ merusāvarṇitayoḥ merusāvarṇitānām
Locativemerusāvarṇitāyām merusāvarṇitayoḥ merusāvarṇitāsu

Adverb -merusāvarṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria