Declension table of ?merusāvarṇi

Deva

MasculineSingularDualPlural
Nominativemerusāvarṇiḥ merusāvarṇī merusāvarṇayaḥ
Vocativemerusāvarṇe merusāvarṇī merusāvarṇayaḥ
Accusativemerusāvarṇim merusāvarṇī merusāvarṇīn
Instrumentalmerusāvarṇinā merusāvarṇibhyām merusāvarṇibhiḥ
Dativemerusāvarṇaye merusāvarṇibhyām merusāvarṇibhyaḥ
Ablativemerusāvarṇeḥ merusāvarṇibhyām merusāvarṇibhyaḥ
Genitivemerusāvarṇeḥ merusāvarṇyoḥ merusāvarṇīnām
Locativemerusāvarṇau merusāvarṇyoḥ merusāvarṇiṣu

Compound merusāvarṇi -

Adverb -merusāvarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria