Declension table of ?meruparvata

Deva

MasculineSingularDualPlural
Nominativemeruparvataḥ meruparvatau meruparvatāḥ
Vocativemeruparvata meruparvatau meruparvatāḥ
Accusativemeruparvatam meruparvatau meruparvatān
Instrumentalmeruparvatena meruparvatābhyām meruparvataiḥ meruparvatebhiḥ
Dativemeruparvatāya meruparvatābhyām meruparvatebhyaḥ
Ablativemeruparvatāt meruparvatābhyām meruparvatebhyaḥ
Genitivemeruparvatasya meruparvatayoḥ meruparvatānām
Locativemeruparvate meruparvatayoḥ meruparvateṣu

Compound meruparvata -

Adverb -meruparvatam -meruparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria