Declension table of ?merupṛṣṭha

Deva

NeuterSingularDualPlural
Nominativemerupṛṣṭham merupṛṣṭhe merupṛṣṭhāni
Vocativemerupṛṣṭha merupṛṣṭhe merupṛṣṭhāni
Accusativemerupṛṣṭham merupṛṣṭhe merupṛṣṭhāni
Instrumentalmerupṛṣṭhena merupṛṣṭhābhyām merupṛṣṭhaiḥ
Dativemerupṛṣṭhāya merupṛṣṭhābhyām merupṛṣṭhebhyaḥ
Ablativemerupṛṣṭhāt merupṛṣṭhābhyām merupṛṣṭhebhyaḥ
Genitivemerupṛṣṭhasya merupṛṣṭhayoḥ merupṛṣṭhānām
Locativemerupṛṣṭhe merupṛṣṭhayoḥ merupṛṣṭheṣu

Compound merupṛṣṭha -

Adverb -merupṛṣṭham -merupṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria