Declension table of ?meruṭū

Deva

FeminineSingularDualPlural
Nominativemeruṭūḥ meruṭvau meruṭvaḥ
Vocativemeruṭu meruṭvau meruṭvaḥ
Accusativemeruṭūm meruṭvau meruṭūḥ
Instrumentalmeruṭvā meruṭūbhyām meruṭūbhiḥ
Dativemeruṭvai meruṭūbhyām meruṭūbhyaḥ
Ablativemeruṭvāḥ meruṭūbhyām meruṭūbhyaḥ
Genitivemeruṭvāḥ meruṭvoḥ meruṭūnām
Locativemeruṭvām meruṭvoḥ meruṭūṣu

Compound meruṭu - meruṭū -

Adverb -meruṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria