Declension table of ?menakāprāṇeśa

Deva

MasculineSingularDualPlural
Nominativemenakāprāṇeśaḥ menakāprāṇeśau menakāprāṇeśāḥ
Vocativemenakāprāṇeśa menakāprāṇeśau menakāprāṇeśāḥ
Accusativemenakāprāṇeśam menakāprāṇeśau menakāprāṇeśān
Instrumentalmenakāprāṇeśena menakāprāṇeśābhyām menakāprāṇeśaiḥ menakāprāṇeśebhiḥ
Dativemenakāprāṇeśāya menakāprāṇeśābhyām menakāprāṇeśebhyaḥ
Ablativemenakāprāṇeśāt menakāprāṇeśābhyām menakāprāṇeśebhyaḥ
Genitivemenakāprāṇeśasya menakāprāṇeśayoḥ menakāprāṇeśānām
Locativemenakāprāṇeśe menakāprāṇeśayoḥ menakāprāṇeśeṣu

Compound menakāprāṇeśa -

Adverb -menakāprāṇeśam -menakāprāṇeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria