Declension table of ?menakāhita

Deva

NeuterSingularDualPlural
Nominativemenakāhitam menakāhite menakāhitāni
Vocativemenakāhita menakāhite menakāhitāni
Accusativemenakāhitam menakāhite menakāhitāni
Instrumentalmenakāhitena menakāhitābhyām menakāhitaiḥ
Dativemenakāhitāya menakāhitābhyām menakāhitebhyaḥ
Ablativemenakāhitāt menakāhitābhyām menakāhitebhyaḥ
Genitivemenakāhitasya menakāhitayoḥ menakāhitānām
Locativemenakāhite menakāhitayoḥ menakāhiteṣu

Compound menakāhita -

Adverb -menakāhitam -menakāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria