Declension table of ?memiṣa

Deva

NeuterSingularDualPlural
Nominativememiṣam memiṣe memiṣāṇi
Vocativememiṣa memiṣe memiṣāṇi
Accusativememiṣam memiṣe memiṣāṇi
Instrumentalmemiṣeṇa memiṣābhyām memiṣaiḥ
Dativememiṣāya memiṣābhyām memiṣebhyaḥ
Ablativememiṣāt memiṣābhyām memiṣebhyaḥ
Genitivememiṣasya memiṣayoḥ memiṣāṇām
Locativememiṣe memiṣayoḥ memiṣeṣu

Compound memiṣa -

Adverb -memiṣam -memiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria