Declension table of melana

Deva

NeuterSingularDualPlural
Nominativemelanam melane melanāni
Vocativemelana melane melanāni
Accusativemelanam melane melanāni
Instrumentalmelanena melanābhyām melanaiḥ
Dativemelanāya melanābhyām melanebhyaḥ
Ablativemelanāt melanābhyām melanebhyaḥ
Genitivemelanasya melanayoḥ melanānām
Locativemelane melanayoḥ melaneṣu

Compound melana -

Adverb -melanam -melanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria