Declension table of ?mekhalikā

Deva

FeminineSingularDualPlural
Nominativemekhalikā mekhalike mekhalikāḥ
Vocativemekhalike mekhalike mekhalikāḥ
Accusativemekhalikām mekhalike mekhalikāḥ
Instrumentalmekhalikayā mekhalikābhyām mekhalikābhiḥ
Dativemekhalikāyai mekhalikābhyām mekhalikābhyaḥ
Ablativemekhalikāyāḥ mekhalikābhyām mekhalikābhyaḥ
Genitivemekhalikāyāḥ mekhalikayoḥ mekhalikānām
Locativemekhalikāyām mekhalikayoḥ mekhalikāsu

Adverb -mekhalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria