Declension table of ?mekhalāvin

Deva

MasculineSingularDualPlural
Nominativemekhalāvī mekhalāvinau mekhalāvinaḥ
Vocativemekhalāvin mekhalāvinau mekhalāvinaḥ
Accusativemekhalāvinam mekhalāvinau mekhalāvinaḥ
Instrumentalmekhalāvinā mekhalāvibhyām mekhalāvibhiḥ
Dativemekhalāvine mekhalāvibhyām mekhalāvibhyaḥ
Ablativemekhalāvinaḥ mekhalāvibhyām mekhalāvibhyaḥ
Genitivemekhalāvinaḥ mekhalāvinoḥ mekhalāvinām
Locativemekhalāvini mekhalāvinoḥ mekhalāviṣu

Compound mekhalāvi -

Adverb -mekhalāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria