Declension table of ?mekhalālā

Deva

FeminineSingularDualPlural
Nominativemekhalālā mekhalāle mekhalālāḥ
Vocativemekhalāle mekhalāle mekhalālāḥ
Accusativemekhalālām mekhalāle mekhalālāḥ
Instrumentalmekhalālayā mekhalālābhyām mekhalālābhiḥ
Dativemekhalālāyai mekhalālābhyām mekhalālābhyaḥ
Ablativemekhalālāyāḥ mekhalālābhyām mekhalālābhyaḥ
Genitivemekhalālāyāḥ mekhalālayoḥ mekhalālānām
Locativemekhalālāyām mekhalālayoḥ mekhalālāsu

Adverb -mekhalālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria