Declension table of ?mekhalāla

Deva

MasculineSingularDualPlural
Nominativemekhalālaḥ mekhalālau mekhalālāḥ
Vocativemekhalāla mekhalālau mekhalālāḥ
Accusativemekhalālam mekhalālau mekhalālān
Instrumentalmekhalālena mekhalālābhyām mekhalālaiḥ mekhalālebhiḥ
Dativemekhalālāya mekhalālābhyām mekhalālebhyaḥ
Ablativemekhalālāt mekhalālābhyām mekhalālebhyaḥ
Genitivemekhalālasya mekhalālayoḥ mekhalālānām
Locativemekhalāle mekhalālayoḥ mekhalāleṣu

Compound mekhalāla -

Adverb -mekhalālam -mekhalālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria