Declension table of ?mekalaprabhavā

Deva

FeminineSingularDualPlural
Nominativemekalaprabhavā mekalaprabhave mekalaprabhavāḥ
Vocativemekalaprabhave mekalaprabhave mekalaprabhavāḥ
Accusativemekalaprabhavām mekalaprabhave mekalaprabhavāḥ
Instrumentalmekalaprabhavayā mekalaprabhavābhyām mekalaprabhavābhiḥ
Dativemekalaprabhavāyai mekalaprabhavābhyām mekalaprabhavābhyaḥ
Ablativemekalaprabhavāyāḥ mekalaprabhavābhyām mekalaprabhavābhyaḥ
Genitivemekalaprabhavāyāḥ mekalaprabhavayoḥ mekalaprabhavāṇām
Locativemekalaprabhavāyām mekalaprabhavayoḥ mekalaprabhavāsu

Adverb -mekalaprabhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria