Declension table of ?mehavatā

Deva

FeminineSingularDualPlural
Nominativemehavatā mehavate mehavatāḥ
Vocativemehavate mehavate mehavatāḥ
Accusativemehavatām mehavate mehavatāḥ
Instrumentalmehavatayā mehavatābhyām mehavatābhiḥ
Dativemehavatāyai mehavatābhyām mehavatābhyaḥ
Ablativemehavatāyāḥ mehavatābhyām mehavatābhyaḥ
Genitivemehavatāyāḥ mehavatayoḥ mehavatānām
Locativemehavatāyām mehavatayoḥ mehavatāsu

Adverb -mehavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria